राम राम
पारायणम्
इतिहास
-
भगवद्गीता
-
अर्जुन उवाचं
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रञ्चमेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥
दिव्य प्रबन्धम्
आरत्यादि-भजनानि
वेदोपनिषदः
अंतेवास्यअनुशासनम्
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः॥
त्वमेव माता च पिता त्वमेव।
त्वमेव बन्धुष्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव।
त्वमेव सर्वं मम देव देव॥
कायेन वाचा मनसेन्द्रियैर्वा
बुध्ध्यात्मना वा प्रकृतें स्वभावात्।
करोमि यद्यद् सकलं परस्मै
नारायणायेति समर्पयामि॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ सह नाववतु।
सह नौ भुनक्तु।
सह वीर्यं करवावहे।
तेजस्विनावधीतमस्तु मा विद्विषावहे॥
ॐ शान्तिं। शान्तिं। शान्तिं।
शरणागति
-
रहस्यरत्नावली
-
शुक्रदेवप्रपन्नाय तवास्मीति युज्यते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतम् मम॥
-
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचं ।
-
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिभीजाय परेषायाभिधीमहि ।
-
गोविन्देति यथा क्रीडन् कण्ठे बद्ध्वा विलोक्य माम् ।
अपतत् स ततो रक्ष्यं कथं न स्यां जनार्दन ।
-
ॐ देवकीनन्दनाय विद्महे।
वासुदेवाय धीमहि।
तन्नः क्रष्णः प्रचोदयात्॥
ध्यानम्
गुड गेम सिस्टिम्स